- नाक्षत्र _nākṣatra
- नाक्षत्र a. (-त्री f.) [नक्षत्राणामिदम्-अण्] Starry, sidereal.-त्रः an astronomer or astrologer; आह्वायका देवलका नाक्षत्रा ग्रामयाजकाः । एते ब्राह्मणचाण्डाला महापथिकपञ्चमाः ॥ Mb.12.76.6.-त्रम् A month computed by the moon's passage through the 27 lunar mansions, a month of 3 days of six Ghaṭīs each; नाडीषष्ठ्या तु नाक्षत्रमहोरात्रं प्रकीर्तितम् Sūrya Ś.
Sanskrit-English dictionary. 2013.